cus吧 关注:126贴子:203
  • 5回复贴,共1
表1
词根类型/
时态 第一类 第四类 第六类 第十类
现在时
主动态 2+at +yat +at 2+ayat
现在时
中动态 2+amaana +yamaana +amaana 2+ayaana
现在时
被动态 2+yamaana +yamaana +yamaana 2+yayaana
过去时
被动态 +ta +ta/+ita +ta 2+ita
过去时
主动态 +tavat +tavat/+itavat +tavat 2+itavat
完成时
主动态 [A]+vas +vas +vas 2+ayaan
完成时
中动态 [A]+aana [A]+aana [A]+aana 2+ayaan
过去时indecl +tvaa 2+itvaa +tvaa 2+ayitvaa
将来时
被动态1 2+tavya 2+itavya 2+tavya 2+ayitavya
将来时
被动态2 2+aniiya 2+aniiya 2+aniiya 2+aniiya
将来时
被动态3 2+ya +ya 2+ya 2+ya
2d 将来时主动态 2+इष्यत् 2+इष्यत् 2+ष्यत् 2+अयिष्यत्
2d 将来时中/被动态 2+इष्यमाण 2+इष्यमाण 2+ष्यमाण 2+अयिष्यमाण
表2
词根类型/时态 第二类 第三类 第七类
现在时
主动态 +at [A]+at N+at
现在时
中动态 +aana [A]+aana N+aana
现在时
被动态 +yamaana +yamaana +yamaana
过去时
被动态 +ita +ta +na
过去时
主动态 +itavat +tavat +navat
完成时
主动态 [A]+vas [A]+vas [A]+vas
完成时
中动态 [A]+aana [A]+aana [A]+aana
过去时indecl +itvaa +tvaa +tvaa
将来时
被动态1 2+itavya 2+itavya 2+tavya
将来时
被动态2 2+aniiya 2+aniiya 2+aniiya
将来时
被动态3 2+ya 3+ya 2+ya
2d 将来时主动态 2+इष्यत् 2+इष्यत् 2+इष्यत्
2d 将来时中/被动态 2+इष्यमाण 2+इष्यमाण 2+ष्यमाण
表3
词根类型/
时态 第五类 第八类 第九类
现在时
主动态 Nu+at U+at N+at
现在时
中动态 Nu aana U+aana N+aana
现在时
被动态 +yamaana +yamaana +yamaana
过去时
被动态 +ta ()+ta +ta
过去时
主动态 +tavat/ ()+tavat +tavat
完成时
主动态 [A]+vas +ivas [A]+vas
完成时
中动态 [A]+aana +aana [A]+aana
过去时indecl +tvaa +itvaa +tvaa
将来时
被动态1 2+tavya 2+itavya 3+itavya
将来时
被动态2 2+aniiya 2+aniiya 3+aniiya
将来时
被动态3 2+ya 2+ya 3+ya
2d 将来时主动态 2+इष्यत् +इष्यत् 3+इष्यत्
2d 将来时中/被动态 2+ष्यमाण +इष्यमाण 3+इष्यमाण
【注】“2+”表示词根元音需要guna;“3+”表示vrdhi;“[A]+”表示词根需要增音;“()+”表示词根末辅音脱落。



IP属地:湖北1楼2012-09-23 23:00回复
    52393


    IP属地:湖北3楼2012-09-25 17:15
    收起回复
      我经常搞混复合动词的独立式的 -ya 和那个gerundive的 -ya。这次一定不能再忘了。


      IP属地:湖北4楼2013-05-14 19:06
      回复
        吧主是在自high么?


        5楼2013-06-18 22:58
        收起回复